A 443-1 Gaṇapatipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/1
Title: Gaṇapatipaddhati
Dimensions: 25.5 x 13.2 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/733
Remarks: b Gīrvāṇendra Sarasvatī; A 443/3


Reel No. A 443-1 Inventory No. 21069

Title Gaṇapatipaddhati

Author Gīrvāṇeṃdra Sarasvatī

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 13.2 cm

Folios 36

Lines per Folio 11–13

Foliation figures in both margins on the verso, in the left under the abbreviation gīrvāṇagaṇaya

Place of Deposit NAK

Accession No. 4/733

Manuscript Features

Excerpts

Beginning

śrīḍhuṃḍhirājāya namaḥ |

śrīmūkāṃvāyai namaḥ ||

śrīviśveśvarāya namaḥ ||

amareṃdrayatiḥ śiṣo gīrvāṇeṃdrasya yoginaḥ |

tasya viśveśvaraḥ śiṣyo gīrvāṇeṃdro ham asyatu ||

śiṣyo mahāgaṇeśasya vakṣye śrīmaṃtrapaddhatiṃ |

etāṃ dṛṣṭvākhilāḥ saṃtaḥ saṃtuṣṭāḥ saṃtu saṃtataṃ |

prathamaṃ śrīmahāgaṇapater nyāsavidhānaṃ likhyate |

atha punar ācamya guruḥ prāgvadano viṣṭase paviṣṭaraḥ san nityādigraṃthair uktortho tra likhyate || (fol. 1r1–5)

End

sādhakānāṃ ca jaṃtūnāṃ sarvasaubhāgyasiddhidaṃ |

viṣukāle tv aya⟨ṃ⟩nayo saṃkrameṣu pareṣu ca |

somasūryo parāge ca parvaṇoḥ śuddhayos tathā |

siddhāvratādiyogeṣu dvādaśyādivrateṣu ca |

caturthyāṃ catuṣaṣṭhyāṃ vāsare śukrasomayoḥ |

uktakāleṣu vidhivad ganeśaṃ samyag arcayet || ❁ || (fol. 36v3–6)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmadamareṃdrasarasvatīśiṣyaśrīviśeśvarasarasvatyāḥ priyaśīṣyeṇa gīrvāṃṇeṃdrasarasvatyā viracitā mahāgaṇapatiṃ paddhatiḥ samāptā || hariḥ oṃ || śūbham astu || ❁ || (fol. 36v6–8)

Microfilm Details

Reel No. A 443/1

Date of Filming 13-11-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-09-2009

Bibliography